A 228-5 Kālītattva
Manuscript culture infobox
Filmed in: A 228/5
Title: Kālītattva
Dimensions: 22.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1539
Remarks:
Reel No. A 228/5
Inventory No. 29695
Title Kālītattva
Remarks
Author Rāghavabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State
Size 22.5 x 8.0 cm
Binding Hole
Folios 5
Lines per Folio 7
Foliation numbers in right margins of the verso
Place of Deposit NAK
Accession No. 1-1539
Manuscript Features
Excerpts
Beginning
❖ atha prāyaścittavidhirucyate ||
taduktaṃ liṃgāgame ||
śṛṇudevi(!) pravakṣāmi prāyaścittamanuttamam |
tadisuddhirvidhiścaiva bhairaveṇā nibhāṣitam ||
guru tyāgakaraḥ śiṣyaḥ prāyaścittī bhaveddhruvam ||
lakṣaṃ śrī pādukā japtvā tasmātpāpādviśu dhyati (!) ||
mantratyāgakaraḥ śiṣyastatsaṃgaṃ naiva kārayeḍ(!) |
lakṣamekaṃ japenmantraṃ homa tarppaṇata śuciḥ || (fol. 1v1–5)
End
kapilāśva gajaṃ datvā yatphalaṃ labhate naraḥ |
tatphalā koṭI guṇitāṃ kaulikānāṃ prapūjane ||
kaulikaṃ nindayedyastu kulaśāstra parāyaṇaḥ |
sa yāti narake ghore sadyaeva na saṃśayaḥ ||
tatprāyaścitta hīnānāmaśaktānāṃ kuleśvari
divya vīrārccanaṃ teṣāṃ prāyaścittāya kalpate || || (fol. 5r7&v1–3)
Colophon
iti śrī rāghavabhaṭṭa viracite kālītatve prāyaścitta vidhau caturddaśatatvam || || ❖ || || (fol. 5v4–5)
Microfilm Details
Reel No. A 228/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 25-07-2005