A 228-5 Kālītattva

Template:IP

Manuscript culture infobox

Filmed in: A 228/5
Title: Kālītattva
Dimensions: 22.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1539
Remarks:


Reel No. A 228/5

Inventory No. 29695

Title Kālītattva

Remarks

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size 22.5 x 8.0 cm

Binding Hole

Folios 5

Lines per Folio 7

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 1-1539

Manuscript Features

Excerpts

Beginning

❖ atha prāyaścittavidhirucyate ||

taduktaṃ liṃgāgame ||
śṛṇudevi(!) pravakṣāmi prāyaścittamanuttamam |
tadisuddhirvidhiścaiva bhairaveṇā nibhāṣitam ||
guru tyāgakaraḥ śiṣyaḥ prāyaścittī bhaveddhruvam ||
lakṣaṃ śrī pādukā japtvā tasmātpāpādviśu dhyati (!) ||
mantratyāgakaraḥ śiṣyastatsaṃgaṃ naiva kārayeḍ(!) |
lakṣamekaṃ japenmantraṃ homa tarppaṇata śuciḥ || (fol. 1v1–5)

End

kapilāśva gajaṃ datvā yatphalaṃ labhate naraḥ |
tatphalā koṭI guṇitāṃ kaulikānāṃ prapūjane ||

kaulikaṃ nindayedyastu kulaśāstra parāyaṇaḥ |
sa yāti narake ghore sadyaeva na saṃśayaḥ ||

tatprāyaścitta hīnānāmaśaktānāṃ kuleśvari
divya vīrārccanaṃ teṣāṃ prāyaścittāya kalpate ||    || (fol. 5r7&v1–3)

Colophon

iti śrī rāghavabhaṭṭa viracite kālītatve prāyaścitta vidhau caturddaśatatvam ||    || ❖ ||    || (fol. 5v4–5)

Microfilm Details

Reel No. A 228/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-07-2005